Gita quotes

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते |
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि || 67|| chapter 2

As the winds diverges the chartered course of boat in the water

similiarly the mind  indulged in experiences of certain senses (be it taste, smell etc) diverges the intellect of a being. 

 

तस्माद्यस्य महाबाहो निगृहीतानि सर्वश: |
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || 68||

Thatswhy mahabaho the being who has control over his senses as well as the interests of the senses is actually the one with a stable intellect.( thus lead a happy life)

आपूर्यमाणमचलप्रतिष्ठं
समुद्रमाप: प्रविशन्ति यद्वत् |
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न कामकामी || 70||

As the water from various rivers submerges in  the  ocean without increasing its level, similarly all the desires submerges in that person (yogi) and thus he attains peace within and not the one who is wandering for desires.

 

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् |
बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् || 10| Chspter 7 seeds

 

यच्चापि सर्वभूतानां बीजं तदहमर्जुन |
न तदस्ति विना यत्स्यान्मया भूतं चराचरम् || 39|| Chpter 10 beej

 

यत्तदग्रे विषमिव परिणामेऽमृतोपमम् |
तत्सुखं सात्विकं प्रोक्तमात्मबुद्धिप्रसादजम् || 37|| honey

(Satvik pleasure )Those Pleasures that initially seems as a poison taste as amrit at the end that sukh is Satvik in nature and is said to prasad generated from aatm buddhi, i.e. self intellect that comes through self awareness.

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् |
परिणामे विषमिव तत्सुखं राजसं स्मृतम् || 38|| poison

Pleasure that are obtained merely by the contacts of the senses and the interest of senses might appear like amrit in the beginning but at  the end result it tastes as a poison and this pleasure is termed as Rajsic.

 

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला |
समाधावचला बुद्धिस्तदा योगमवाप्स्यसि || 53|| Chapter 2

Deluded listening to various school of thoughts when your intellect will be alligned in a  balance steadfast manner that time you will attain the stage of Yog (and as said earlier Samatav yog uchayate i.e. To attain right balance is called upon as Yog).

 गीता अध्याय 2 श्लोक 53:-

तत्वज्ञान प्राप्त होने के पश्चात् भाँति-भाँति के वचनों यानि अज्ञान से विचलित हुई तेरी बुद्धि जब परमात्मा के ध्यान में पूर्ण रूप से निश्चल रूप से स्थाई स्थिर हो जाएगी, तब तू (योगम्) योग को यानि यथार्थ भक्ति को (अवाप्स्यसि) प्राप्त हो जाएगा यानि तब तू भक्त बनेगा।

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदु: खदा: |
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत || 14|| Chapter 2

Sukh (Happiness) Dukh( Grief) are generated through mere contact of senses similar to Sheetah (Cold in winter) Ushna( Hot in summer) they come and go and are shortlived in nature hence be patient with  them.

अथ चेतत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि |
तत: स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि || 33||

If, however, you refuse to fight this righteous war, abandoning your social duty and reputation, you will certainly incur sin.

अकीर्तिं चापि भूतानि
कथयिष्यन्ति तेऽव्ययाम् |
सम्भावितस्य चाकीर्ति
र्मरणादतिरिच्यते || 34||

People will speak of you as a coward and a deserter. For a respectable person, infamy is worse than death.

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथा: |
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् || 35||

The great generals who hold you in high esteem will think that you fled from the battlefield out of fear, and thus will lose their respect for you.

सौरज धीरज तेहि रथ चाका। सत्य सील दृढ़ ध्वजा पताका॥
बल बिबेक दम परहित घोरे। छमा कृपा समता रजु जोरे॥3
 
सौरज (the name you earn by your good deeds) धीरज(patience) तेहि रथ चाका (are the wheels of chariot, because by virtues of these two qyality you move ahead in a positive direction) ।
 
 
सत्य (being truthful) सील (good behaviour) दृढ़ ध्वजा पताका (are the strong flag bearer of chariot.) ॥
 
 
बल (power) बिबेक (intellect) दम (to not give up) परहित (thinking and doing good to others) घोरे (are the horses, which you should tame) ।
 
छमा (forgiveness) कृपा (kindness) समता (equality) रजु (chariot) जोरे (are the threads through which chariot is operated)॥3
Ramcharit Manas

 

अन्ये त्वेवमजानन्त: श्रुत्वान्येभ्य उपासते |
तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणा: || 26|| 

अनादित्वान्निर्गुणत्वात्परमात्मायमव्यय: |
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते || 32|| thoul the lord is present in the body but it doesn’t do anything, na mein kuch karta hun na hi aisi paristhitya utpan karta hun ki kuch ho.

समदु:खसुख: स्वस्थ: समलोष्टाश्मकाञ्चन: |
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुति: || 24|| gold, stone, soil

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः।

तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम्।।4.13।। caste system

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् |
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् || 8||
प्रलपन्विसृजन्गृह्ण्न्नुन्मिषन्निमिषन्नपि |
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् || 9|| senses perform in themselves chapter 5

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी |
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् || 13|| nine doors of body chapter 5

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभु: |
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते || 14|| chapter 5 na to mein kuch karta hun na karata hun 

गामाविश्य च भूतानि धारयाम्यहमोजसा |
पुष्णामि चौषधी: सर्वा: सोमो भूत्वा रसात्मक: || 13|| chapter 15 vanaspatiyon mein aushadhiya gun paida karne wali chandrama ki roshni mein hun

 

 

Leave a Reply

Close Menu
Call Now Button
×

Cart